श्लोक 31

भगवत गीता अध्याय दो ~ सांख्ययोग | श्लोक 31

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥ क्षत्रिय होने के नाते अपने विशिष्ट धर्म का विचार …

भगवत गीता अध्याय एक ~ अर्जुनविषादयोग | श्लोक 31

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥ अर्थ: हे कृष्ण! इस युद्ध में अपने ही स्वजनों का वध करने से न …